Declension table of ?niryāmaka

Deva

MasculineSingularDualPlural
Nominativeniryāmakaḥ niryāmakau niryāmakāḥ
Vocativeniryāmaka niryāmakau niryāmakāḥ
Accusativeniryāmakam niryāmakau niryāmakān
Instrumentalniryāmakeṇa niryāmakābhyām niryāmakaiḥ niryāmakebhiḥ
Dativeniryāmakāya niryāmakābhyām niryāmakebhyaḥ
Ablativeniryāmakāt niryāmakābhyām niryāmakebhyaḥ
Genitiveniryāmakasya niryāmakayoḥ niryāmakāṇām
Locativeniryāmake niryāmakayoḥ niryāmakeṣu

Compound niryāmaka -

Adverb -niryāmakam -niryāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria