Declension table of ?niryāma

Deva

MasculineSingularDualPlural
Nominativeniryāmaḥ niryāmau niryāmāḥ
Vocativeniryāma niryāmau niryāmāḥ
Accusativeniryāmam niryāmau niryāmān
Instrumentalniryāmeṇa niryāmābhyām niryāmaiḥ niryāmebhiḥ
Dativeniryāmāya niryāmābhyām niryāmebhyaḥ
Ablativeniryāmāt niryāmābhyām niryāmebhyaḥ
Genitiveniryāmasya niryāmayoḥ niryāmāṇām
Locativeniryāme niryāmayoḥ niryāmeṣu

Compound niryāma -

Adverb -niryāmam -niryāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria