Declension table of ?niryādava

Deva

NeuterSingularDualPlural
Nominativeniryādavam niryādave niryādavāni
Vocativeniryādava niryādave niryādavāni
Accusativeniryādavam niryādave niryādavāni
Instrumentalniryādavena niryādavābhyām niryādavaiḥ
Dativeniryādavāya niryādavābhyām niryādavebhyaḥ
Ablativeniryādavāt niryādavābhyām niryādavebhyaḥ
Genitiveniryādavasya niryādavayoḥ niryādavānām
Locativeniryādave niryādavayoḥ niryādaveṣu

Compound niryādava -

Adverb -niryādavam -niryādavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria