Declension table of ?niryādava

Deva

MasculineSingularDualPlural
Nominativeniryādavaḥ niryādavau niryādavāḥ
Vocativeniryādava niryādavau niryādavāḥ
Accusativeniryādavam niryādavau niryādavān
Instrumentalniryādavena niryādavābhyām niryādavaiḥ niryādavebhiḥ
Dativeniryādavāya niryādavābhyām niryādavebhyaḥ
Ablativeniryādavāt niryādavābhyām niryādavebhyaḥ
Genitiveniryādavasya niryādavayoḥ niryādavānām
Locativeniryādave niryādavayoḥ niryādaveṣu

Compound niryādava -

Adverb -niryādavam -niryādavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria