Declension table of ?niryāṇika

Deva

NeuterSingularDualPlural
Nominativeniryāṇikam niryāṇike niryāṇikāni
Vocativeniryāṇika niryāṇike niryāṇikāni
Accusativeniryāṇikam niryāṇike niryāṇikāni
Instrumentalniryāṇikena niryāṇikābhyām niryāṇikaiḥ
Dativeniryāṇikāya niryāṇikābhyām niryāṇikebhyaḥ
Ablativeniryāṇikāt niryāṇikābhyām niryāṇikebhyaḥ
Genitiveniryāṇikasya niryāṇikayoḥ niryāṇikānām
Locativeniryāṇike niryāṇikayoḥ niryāṇikeṣu

Compound niryāṇika -

Adverb -niryāṇikam -niryāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria