Declension table of ?niryāṇahastā

Deva

FeminineSingularDualPlural
Nominativeniryāṇahastā niryāṇahaste niryāṇahastāḥ
Vocativeniryāṇahaste niryāṇahaste niryāṇahastāḥ
Accusativeniryāṇahastām niryāṇahaste niryāṇahastāḥ
Instrumentalniryāṇahastayā niryāṇahastābhyām niryāṇahastābhiḥ
Dativeniryāṇahastāyai niryāṇahastābhyām niryāṇahastābhyaḥ
Ablativeniryāṇahastāyāḥ niryāṇahastābhyām niryāṇahastābhyaḥ
Genitiveniryāṇahastāyāḥ niryāṇahastayoḥ niryāṇahastānām
Locativeniryāṇahastāyām niryāṇahastayoḥ niryāṇahastāsu

Adverb -niryāṇahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria