Declension table of ?niryāṇahasta

Deva

NeuterSingularDualPlural
Nominativeniryāṇahastam niryāṇahaste niryāṇahastāni
Vocativeniryāṇahasta niryāṇahaste niryāṇahastāni
Accusativeniryāṇahastam niryāṇahaste niryāṇahastāni
Instrumentalniryāṇahastena niryāṇahastābhyām niryāṇahastaiḥ
Dativeniryāṇahastāya niryāṇahastābhyām niryāṇahastebhyaḥ
Ablativeniryāṇahastāt niryāṇahastābhyām niryāṇahastebhyaḥ
Genitiveniryāṇahastasya niryāṇahastayoḥ niryāṇahastānām
Locativeniryāṇahaste niryāṇahastayoḥ niryāṇahasteṣu

Compound niryāṇahasta -

Adverb -niryāṇahastam -niryāṇahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria