Declension table of ?nirvyūḍhi

Deva

FeminineSingularDualPlural
Nominativenirvyūḍhiḥ nirvyūḍhī nirvyūḍhayaḥ
Vocativenirvyūḍhe nirvyūḍhī nirvyūḍhayaḥ
Accusativenirvyūḍhim nirvyūḍhī nirvyūḍhīḥ
Instrumentalnirvyūḍhyā nirvyūḍhibhyām nirvyūḍhibhiḥ
Dativenirvyūḍhyai nirvyūḍhaye nirvyūḍhibhyām nirvyūḍhibhyaḥ
Ablativenirvyūḍhyāḥ nirvyūḍheḥ nirvyūḍhibhyām nirvyūḍhibhyaḥ
Genitivenirvyūḍhyāḥ nirvyūḍheḥ nirvyūḍhyoḥ nirvyūḍhīnām
Locativenirvyūḍhyām nirvyūḍhau nirvyūḍhyoḥ nirvyūḍhiṣu

Compound nirvyūḍhi -

Adverb -nirvyūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria