Declension table of ?nirvyuṣitā

Deva

FeminineSingularDualPlural
Nominativenirvyuṣitā nirvyuṣite nirvyuṣitāḥ
Vocativenirvyuṣite nirvyuṣite nirvyuṣitāḥ
Accusativenirvyuṣitām nirvyuṣite nirvyuṣitāḥ
Instrumentalnirvyuṣitayā nirvyuṣitābhyām nirvyuṣitābhiḥ
Dativenirvyuṣitāyai nirvyuṣitābhyām nirvyuṣitābhyaḥ
Ablativenirvyuṣitāyāḥ nirvyuṣitābhyām nirvyuṣitābhyaḥ
Genitivenirvyuṣitāyāḥ nirvyuṣitayoḥ nirvyuṣitānām
Locativenirvyuṣitāyām nirvyuṣitayoḥ nirvyuṣitāsu

Adverb -nirvyuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria