Declension table of ?nirvyuṣita

Deva

NeuterSingularDualPlural
Nominativenirvyuṣitam nirvyuṣite nirvyuṣitāni
Vocativenirvyuṣita nirvyuṣite nirvyuṣitāni
Accusativenirvyuṣitam nirvyuṣite nirvyuṣitāni
Instrumentalnirvyuṣitena nirvyuṣitābhyām nirvyuṣitaiḥ
Dativenirvyuṣitāya nirvyuṣitābhyām nirvyuṣitebhyaḥ
Ablativenirvyuṣitāt nirvyuṣitābhyām nirvyuṣitebhyaḥ
Genitivenirvyuṣitasya nirvyuṣitayoḥ nirvyuṣitānām
Locativenirvyuṣite nirvyuṣitayoḥ nirvyuṣiteṣu

Compound nirvyuṣita -

Adverb -nirvyuṣitam -nirvyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria