Declension table of ?nirvyavasthā

Deva

FeminineSingularDualPlural
Nominativenirvyavasthā nirvyavasthe nirvyavasthāḥ
Vocativenirvyavasthe nirvyavasthe nirvyavasthāḥ
Accusativenirvyavasthām nirvyavasthe nirvyavasthāḥ
Instrumentalnirvyavasthayā nirvyavasthābhyām nirvyavasthābhiḥ
Dativenirvyavasthāyai nirvyavasthābhyām nirvyavasthābhyaḥ
Ablativenirvyavasthāyāḥ nirvyavasthābhyām nirvyavasthābhyaḥ
Genitivenirvyavasthāyāḥ nirvyavasthayoḥ nirvyavasthānām
Locativenirvyavasthāyām nirvyavasthayoḥ nirvyavasthāsu

Adverb -nirvyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria