Declension table of ?nirvyavastha

Deva

MasculineSingularDualPlural
Nominativenirvyavasthaḥ nirvyavasthau nirvyavasthāḥ
Vocativenirvyavastha nirvyavasthau nirvyavasthāḥ
Accusativenirvyavastham nirvyavasthau nirvyavasthān
Instrumentalnirvyavasthena nirvyavasthābhyām nirvyavasthaiḥ nirvyavasthebhiḥ
Dativenirvyavasthāya nirvyavasthābhyām nirvyavasthebhyaḥ
Ablativenirvyavasthāt nirvyavasthābhyām nirvyavasthebhyaḥ
Genitivenirvyavasthasya nirvyavasthayoḥ nirvyavasthānām
Locativenirvyavasthe nirvyavasthayoḥ nirvyavastheṣu

Compound nirvyavastha -

Adverb -nirvyavastham -nirvyavasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria