Declension table of ?nirvyathana

Deva

NeuterSingularDualPlural
Nominativenirvyathanam nirvyathane nirvyathanāni
Vocativenirvyathana nirvyathane nirvyathanāni
Accusativenirvyathanam nirvyathane nirvyathanāni
Instrumentalnirvyathanena nirvyathanābhyām nirvyathanaiḥ
Dativenirvyathanāya nirvyathanābhyām nirvyathanebhyaḥ
Ablativenirvyathanāt nirvyathanābhyām nirvyathanebhyaḥ
Genitivenirvyathanasya nirvyathanayoḥ nirvyathanānām
Locativenirvyathane nirvyathanayoḥ nirvyathaneṣu

Compound nirvyathana -

Adverb -nirvyathanam -nirvyathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria