Declension table of ?nirvyathana

Deva

MasculineSingularDualPlural
Nominativenirvyathanaḥ nirvyathanau nirvyathanāḥ
Vocativenirvyathana nirvyathanau nirvyathanāḥ
Accusativenirvyathanam nirvyathanau nirvyathanān
Instrumentalnirvyathanena nirvyathanābhyām nirvyathanaiḥ nirvyathanebhiḥ
Dativenirvyathanāya nirvyathanābhyām nirvyathanebhyaḥ
Ablativenirvyathanāt nirvyathanābhyām nirvyathanebhyaḥ
Genitivenirvyathanasya nirvyathanayoḥ nirvyathanānām
Locativenirvyathane nirvyathanayoḥ nirvyathaneṣu

Compound nirvyathana -

Adverb -nirvyathanam -nirvyathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria