Declension table of ?nirvyatha

Deva

NeuterSingularDualPlural
Nominativenirvyatham nirvyathe nirvyathāni
Vocativenirvyatha nirvyathe nirvyathāni
Accusativenirvyatham nirvyathe nirvyathāni
Instrumentalnirvyathena nirvyathābhyām nirvyathaiḥ
Dativenirvyathāya nirvyathābhyām nirvyathebhyaḥ
Ablativenirvyathāt nirvyathābhyām nirvyathebhyaḥ
Genitivenirvyathasya nirvyathayoḥ nirvyathānām
Locativenirvyathe nirvyathayoḥ nirvyatheṣu

Compound nirvyatha -

Adverb -nirvyatham -nirvyathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria