Declension table of ?nirvyatha

Deva

MasculineSingularDualPlural
Nominativenirvyathaḥ nirvyathau nirvyathāḥ
Vocativenirvyatha nirvyathau nirvyathāḥ
Accusativenirvyatham nirvyathau nirvyathān
Instrumentalnirvyathena nirvyathābhyām nirvyathaiḥ nirvyathebhiḥ
Dativenirvyathāya nirvyathābhyām nirvyathebhyaḥ
Ablativenirvyathāt nirvyathābhyām nirvyathebhyaḥ
Genitivenirvyathasya nirvyathayoḥ nirvyathānām
Locativenirvyathe nirvyathayoḥ nirvyatheṣu

Compound nirvyatha -

Adverb -nirvyatham -nirvyathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria