Declension table of ?nirvyasana

Deva

MasculineSingularDualPlural
Nominativenirvyasanaḥ nirvyasanau nirvyasanāḥ
Vocativenirvyasana nirvyasanau nirvyasanāḥ
Accusativenirvyasanam nirvyasanau nirvyasanān
Instrumentalnirvyasanena nirvyasanābhyām nirvyasanaiḥ nirvyasanebhiḥ
Dativenirvyasanāya nirvyasanābhyām nirvyasanebhyaḥ
Ablativenirvyasanāt nirvyasanābhyām nirvyasanebhyaḥ
Genitivenirvyasanasya nirvyasanayoḥ nirvyasanānām
Locativenirvyasane nirvyasanayoḥ nirvyasaneṣu

Compound nirvyasana -

Adverb -nirvyasanam -nirvyasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria