Declension table of ?nirvyapekṣā

Deva

FeminineSingularDualPlural
Nominativenirvyapekṣā nirvyapekṣe nirvyapekṣāḥ
Vocativenirvyapekṣe nirvyapekṣe nirvyapekṣāḥ
Accusativenirvyapekṣām nirvyapekṣe nirvyapekṣāḥ
Instrumentalnirvyapekṣayā nirvyapekṣābhyām nirvyapekṣābhiḥ
Dativenirvyapekṣāyai nirvyapekṣābhyām nirvyapekṣābhyaḥ
Ablativenirvyapekṣāyāḥ nirvyapekṣābhyām nirvyapekṣābhyaḥ
Genitivenirvyapekṣāyāḥ nirvyapekṣayoḥ nirvyapekṣāṇām
Locativenirvyapekṣāyām nirvyapekṣayoḥ nirvyapekṣāsu

Adverb -nirvyapekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria