Declension table of ?nirvyapekṣa

Deva

MasculineSingularDualPlural
Nominativenirvyapekṣaḥ nirvyapekṣau nirvyapekṣāḥ
Vocativenirvyapekṣa nirvyapekṣau nirvyapekṣāḥ
Accusativenirvyapekṣam nirvyapekṣau nirvyapekṣān
Instrumentalnirvyapekṣeṇa nirvyapekṣābhyām nirvyapekṣaiḥ nirvyapekṣebhiḥ
Dativenirvyapekṣāya nirvyapekṣābhyām nirvyapekṣebhyaḥ
Ablativenirvyapekṣāt nirvyapekṣābhyām nirvyapekṣebhyaḥ
Genitivenirvyapekṣasya nirvyapekṣayoḥ nirvyapekṣāṇām
Locativenirvyapekṣe nirvyapekṣayoḥ nirvyapekṣeṣu

Compound nirvyapekṣa -

Adverb -nirvyapekṣam -nirvyapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria