Declension table of ?nirvyāvṛtti

Deva

NeuterSingularDualPlural
Nominativenirvyāvṛtti nirvyāvṛttinī nirvyāvṛttīni
Vocativenirvyāvṛtti nirvyāvṛttinī nirvyāvṛttīni
Accusativenirvyāvṛtti nirvyāvṛttinī nirvyāvṛttīni
Instrumentalnirvyāvṛttinā nirvyāvṛttibhyām nirvyāvṛttibhiḥ
Dativenirvyāvṛttine nirvyāvṛttibhyām nirvyāvṛttibhyaḥ
Ablativenirvyāvṛttinaḥ nirvyāvṛttibhyām nirvyāvṛttibhyaḥ
Genitivenirvyāvṛttinaḥ nirvyāvṛttinoḥ nirvyāvṛttīnām
Locativenirvyāvṛttini nirvyāvṛttinoḥ nirvyāvṛttiṣu

Compound nirvyāvṛtti -

Adverb -nirvyāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria