Declension table of ?nirvyāvṛtti

Deva

MasculineSingularDualPlural
Nominativenirvyāvṛttiḥ nirvyāvṛttī nirvyāvṛttayaḥ
Vocativenirvyāvṛtte nirvyāvṛttī nirvyāvṛttayaḥ
Accusativenirvyāvṛttim nirvyāvṛttī nirvyāvṛttīn
Instrumentalnirvyāvṛttinā nirvyāvṛttibhyām nirvyāvṛttibhiḥ
Dativenirvyāvṛttaye nirvyāvṛttibhyām nirvyāvṛttibhyaḥ
Ablativenirvyāvṛtteḥ nirvyāvṛttibhyām nirvyāvṛttibhyaḥ
Genitivenirvyāvṛtteḥ nirvyāvṛttyoḥ nirvyāvṛttīnām
Locativenirvyāvṛttau nirvyāvṛttyoḥ nirvyāvṛttiṣu

Compound nirvyāvṛtti -

Adverb -nirvyāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria