Declension table of ?nirvyākulatā

Deva

FeminineSingularDualPlural
Nominativenirvyākulatā nirvyākulate nirvyākulatāḥ
Vocativenirvyākulate nirvyākulate nirvyākulatāḥ
Accusativenirvyākulatām nirvyākulate nirvyākulatāḥ
Instrumentalnirvyākulatayā nirvyākulatābhyām nirvyākulatābhiḥ
Dativenirvyākulatāyai nirvyākulatābhyām nirvyākulatābhyaḥ
Ablativenirvyākulatāyāḥ nirvyākulatābhyām nirvyākulatābhyaḥ
Genitivenirvyākulatāyāḥ nirvyākulatayoḥ nirvyākulatānām
Locativenirvyākulatāyām nirvyākulatayoḥ nirvyākulatāsu

Adverb -nirvyākulatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria