Declension table of ?nirvyājīkṛtā

Deva

FeminineSingularDualPlural
Nominativenirvyājīkṛtā nirvyājīkṛte nirvyājīkṛtāḥ
Vocativenirvyājīkṛte nirvyājīkṛte nirvyājīkṛtāḥ
Accusativenirvyājīkṛtām nirvyājīkṛte nirvyājīkṛtāḥ
Instrumentalnirvyājīkṛtayā nirvyājīkṛtābhyām nirvyājīkṛtābhiḥ
Dativenirvyājīkṛtāyai nirvyājīkṛtābhyām nirvyājīkṛtābhyaḥ
Ablativenirvyājīkṛtāyāḥ nirvyājīkṛtābhyām nirvyājīkṛtābhyaḥ
Genitivenirvyājīkṛtāyāḥ nirvyājīkṛtayoḥ nirvyājīkṛtānām
Locativenirvyājīkṛtāyām nirvyājīkṛtayoḥ nirvyājīkṛtāsu

Adverb -nirvyājīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria