Declension table of ?nirvyājīkṛta

Deva

NeuterSingularDualPlural
Nominativenirvyājīkṛtam nirvyājīkṛte nirvyājīkṛtāni
Vocativenirvyājīkṛta nirvyājīkṛte nirvyājīkṛtāni
Accusativenirvyājīkṛtam nirvyājīkṛte nirvyājīkṛtāni
Instrumentalnirvyājīkṛtena nirvyājīkṛtābhyām nirvyājīkṛtaiḥ
Dativenirvyājīkṛtāya nirvyājīkṛtābhyām nirvyājīkṛtebhyaḥ
Ablativenirvyājīkṛtāt nirvyājīkṛtābhyām nirvyājīkṛtebhyaḥ
Genitivenirvyājīkṛtasya nirvyājīkṛtayoḥ nirvyājīkṛtānām
Locativenirvyājīkṛte nirvyājīkṛtayoḥ nirvyājīkṛteṣu

Compound nirvyājīkṛta -

Adverb -nirvyājīkṛtam -nirvyājīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria