Declension table of nirvyājatā

Deva

FeminineSingularDualPlural
Nominativenirvyājatā nirvyājate nirvyājatāḥ
Vocativenirvyājate nirvyājate nirvyājatāḥ
Accusativenirvyājatām nirvyājate nirvyājatāḥ
Instrumentalnirvyājatayā nirvyājatābhyām nirvyājatābhiḥ
Dativenirvyājatāyai nirvyājatābhyām nirvyājatābhyaḥ
Ablativenirvyājatāyāḥ nirvyājatābhyām nirvyājatābhyaḥ
Genitivenirvyājatāyāḥ nirvyājatayoḥ nirvyājatānām
Locativenirvyājatāyām nirvyājatayoḥ nirvyājatāsu

Adverb -nirvyājatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria