Declension table of ?nirvyāghra

Deva

MasculineSingularDualPlural
Nominativenirvyāghraḥ nirvyāghrau nirvyāghrāḥ
Vocativenirvyāghra nirvyāghrau nirvyāghrāḥ
Accusativenirvyāghram nirvyāghrau nirvyāghrān
Instrumentalnirvyāghreṇa nirvyāghrābhyām nirvyāghraiḥ nirvyāghrebhiḥ
Dativenirvyāghrāya nirvyāghrābhyām nirvyāghrebhyaḥ
Ablativenirvyāghrāt nirvyāghrābhyām nirvyāghrebhyaḥ
Genitivenirvyāghrasya nirvyāghrayoḥ nirvyāghrāṇām
Locativenirvyāghre nirvyāghrayoḥ nirvyāghreṣu

Compound nirvyāghra -

Adverb -nirvyāghram -nirvyāghrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria