Declension table of ?nirvyādhi

Deva

NeuterSingularDualPlural
Nominativenirvyādhi nirvyādhinī nirvyādhīni
Vocativenirvyādhi nirvyādhinī nirvyādhīni
Accusativenirvyādhi nirvyādhinī nirvyādhīni
Instrumentalnirvyādhinā nirvyādhibhyām nirvyādhibhiḥ
Dativenirvyādhine nirvyādhibhyām nirvyādhibhyaḥ
Ablativenirvyādhinaḥ nirvyādhibhyām nirvyādhibhyaḥ
Genitivenirvyādhinaḥ nirvyādhinoḥ nirvyādhīnām
Locativenirvyādhini nirvyādhinoḥ nirvyādhiṣu

Compound nirvyādhi -

Adverb -nirvyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria