Declension table of ?nirvyādhi

Deva

MasculineSingularDualPlural
Nominativenirvyādhiḥ nirvyādhī nirvyādhayaḥ
Vocativenirvyādhe nirvyādhī nirvyādhayaḥ
Accusativenirvyādhim nirvyādhī nirvyādhīn
Instrumentalnirvyādhinā nirvyādhibhyām nirvyādhibhiḥ
Dativenirvyādhaye nirvyādhibhyām nirvyādhibhyaḥ
Ablativenirvyādheḥ nirvyādhibhyām nirvyādhibhyaḥ
Genitivenirvyādheḥ nirvyādhyoḥ nirvyādhīnām
Locativenirvyādhau nirvyādhyoḥ nirvyādhiṣu

Compound nirvyādhi -

Adverb -nirvyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria