Declension table of ?nirvrīḍa

Deva

MasculineSingularDualPlural
Nominativenirvrīḍaḥ nirvrīḍau nirvrīḍāḥ
Vocativenirvrīḍa nirvrīḍau nirvrīḍāḥ
Accusativenirvrīḍam nirvrīḍau nirvrīḍān
Instrumentalnirvrīḍena nirvrīḍābhyām nirvrīḍaiḥ nirvrīḍebhiḥ
Dativenirvrīḍāya nirvrīḍābhyām nirvrīḍebhyaḥ
Ablativenirvrīḍāt nirvrīḍābhyām nirvrīḍebhyaḥ
Genitivenirvrīḍasya nirvrīḍayoḥ nirvrīḍānām
Locativenirvrīḍe nirvrīḍayoḥ nirvrīḍeṣu

Compound nirvrīḍa -

Adverb -nirvrīḍam -nirvrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria