Declension table of ?nirvraska

Deva

MasculineSingularDualPlural
Nominativenirvraskaḥ nirvraskau nirvraskāḥ
Vocativenirvraska nirvraskau nirvraskāḥ
Accusativenirvraskam nirvraskau nirvraskān
Instrumentalnirvraskena nirvraskābhyām nirvraskaiḥ nirvraskebhiḥ
Dativenirvraskāya nirvraskābhyām nirvraskebhyaḥ
Ablativenirvraskāt nirvraskābhyām nirvraskebhyaḥ
Genitivenirvraskasya nirvraskayoḥ nirvraskānām
Locativenirvraske nirvraskayoḥ nirvraskeṣu

Compound nirvraska -

Adverb -nirvraskam -nirvraskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria