Declension table of ?nirvraṇitā

Deva

FeminineSingularDualPlural
Nominativenirvraṇitā nirvraṇite nirvraṇitāḥ
Vocativenirvraṇite nirvraṇite nirvraṇitāḥ
Accusativenirvraṇitām nirvraṇite nirvraṇitāḥ
Instrumentalnirvraṇitayā nirvraṇitābhyām nirvraṇitābhiḥ
Dativenirvraṇitāyai nirvraṇitābhyām nirvraṇitābhyaḥ
Ablativenirvraṇitāyāḥ nirvraṇitābhyām nirvraṇitābhyaḥ
Genitivenirvraṇitāyāḥ nirvraṇitayoḥ nirvraṇitānām
Locativenirvraṇitāyām nirvraṇitayoḥ nirvraṇitāsu

Adverb -nirvraṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria