Declension table of nirvraṇa

Deva

NeuterSingularDualPlural
Nominativenirvraṇam nirvraṇe nirvraṇāni
Vocativenirvraṇa nirvraṇe nirvraṇāni
Accusativenirvraṇam nirvraṇe nirvraṇāni
Instrumentalnirvraṇena nirvraṇābhyām nirvraṇaiḥ
Dativenirvraṇāya nirvraṇābhyām nirvraṇebhyaḥ
Ablativenirvraṇāt nirvraṇābhyām nirvraṇebhyaḥ
Genitivenirvraṇasya nirvraṇayoḥ nirvraṇānām
Locativenirvraṇe nirvraṇayoḥ nirvraṇeṣu

Compound nirvraṇa -

Adverb -nirvraṇam -nirvraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria