Declension table of ?nirviśeṣavatā

Deva

FeminineSingularDualPlural
Nominativenirviśeṣavatā nirviśeṣavate nirviśeṣavatāḥ
Vocativenirviśeṣavate nirviśeṣavate nirviśeṣavatāḥ
Accusativenirviśeṣavatām nirviśeṣavate nirviśeṣavatāḥ
Instrumentalnirviśeṣavatayā nirviśeṣavatābhyām nirviśeṣavatābhiḥ
Dativenirviśeṣavatāyai nirviśeṣavatābhyām nirviśeṣavatābhyaḥ
Ablativenirviśeṣavatāyāḥ nirviśeṣavatābhyām nirviśeṣavatābhyaḥ
Genitivenirviśeṣavatāyāḥ nirviśeṣavatayoḥ nirviśeṣavatānām
Locativenirviśeṣavatāyām nirviśeṣavatayoḥ nirviśeṣavatāsu

Adverb -nirviśeṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria