Declension table of ?nirviśeṣavat

Deva

MasculineSingularDualPlural
Nominativenirviśeṣavān nirviśeṣavantau nirviśeṣavantaḥ
Vocativenirviśeṣavan nirviśeṣavantau nirviśeṣavantaḥ
Accusativenirviśeṣavantam nirviśeṣavantau nirviśeṣavataḥ
Instrumentalnirviśeṣavatā nirviśeṣavadbhyām nirviśeṣavadbhiḥ
Dativenirviśeṣavate nirviśeṣavadbhyām nirviśeṣavadbhyaḥ
Ablativenirviśeṣavataḥ nirviśeṣavadbhyām nirviśeṣavadbhyaḥ
Genitivenirviśeṣavataḥ nirviśeṣavatoḥ nirviśeṣavatām
Locativenirviśeṣavati nirviśeṣavatoḥ nirviśeṣavatsu

Compound nirviśeṣavat -

Adverb -nirviśeṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria