Declension table of ?nirviśeṣatā

Deva

FeminineSingularDualPlural
Nominativenirviśeṣatā nirviśeṣate nirviśeṣatāḥ
Vocativenirviśeṣate nirviśeṣate nirviśeṣatāḥ
Accusativenirviśeṣatām nirviśeṣate nirviśeṣatāḥ
Instrumentalnirviśeṣatayā nirviśeṣatābhyām nirviśeṣatābhiḥ
Dativenirviśeṣatāyai nirviśeṣatābhyām nirviśeṣatābhyaḥ
Ablativenirviśeṣatāyāḥ nirviśeṣatābhyām nirviśeṣatābhyaḥ
Genitivenirviśeṣatāyāḥ nirviśeṣatayoḥ nirviśeṣatānām
Locativenirviśeṣatāyām nirviśeṣatayoḥ nirviśeṣatāsu

Adverb -nirviśeṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria