Declension table of ?nirviśeṣākṛti

Deva

MasculineSingularDualPlural
Nominativenirviśeṣākṛtiḥ nirviśeṣākṛtī nirviśeṣākṛtayaḥ
Vocativenirviśeṣākṛte nirviśeṣākṛtī nirviśeṣākṛtayaḥ
Accusativenirviśeṣākṛtim nirviśeṣākṛtī nirviśeṣākṛtīn
Instrumentalnirviśeṣākṛtinā nirviśeṣākṛtibhyām nirviśeṣākṛtibhiḥ
Dativenirviśeṣākṛtaye nirviśeṣākṛtibhyām nirviśeṣākṛtibhyaḥ
Ablativenirviśeṣākṛteḥ nirviśeṣākṛtibhyām nirviśeṣākṛtibhyaḥ
Genitivenirviśeṣākṛteḥ nirviśeṣākṛtyoḥ nirviśeṣākṛtīnām
Locativenirviśeṣākṛtau nirviśeṣākṛtyoḥ nirviśeṣākṛtiṣu

Compound nirviśeṣākṛti -

Adverb -nirviśeṣākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria