Declension table of ?nirviśeṣā

Deva

FeminineSingularDualPlural
Nominativenirviśeṣā nirviśeṣe nirviśeṣāḥ
Vocativenirviśeṣe nirviśeṣe nirviśeṣāḥ
Accusativenirviśeṣām nirviśeṣe nirviśeṣāḥ
Instrumentalnirviśeṣayā nirviśeṣābhyām nirviśeṣābhiḥ
Dativenirviśeṣāyai nirviśeṣābhyām nirviśeṣābhyaḥ
Ablativenirviśeṣāyāḥ nirviśeṣābhyām nirviśeṣābhyaḥ
Genitivenirviśeṣāyāḥ nirviśeṣayoḥ nirviśeṣāṇām
Locativenirviśeṣāyām nirviśeṣayoḥ nirviśeṣāsu

Adverb -nirviśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria