Declension table of ?nirviśeṣaṇā

Deva

FeminineSingularDualPlural
Nominativenirviśeṣaṇā nirviśeṣaṇe nirviśeṣaṇāḥ
Vocativenirviśeṣaṇe nirviśeṣaṇe nirviśeṣaṇāḥ
Accusativenirviśeṣaṇām nirviśeṣaṇe nirviśeṣaṇāḥ
Instrumentalnirviśeṣaṇayā nirviśeṣaṇābhyām nirviśeṣaṇābhiḥ
Dativenirviśeṣaṇāyai nirviśeṣaṇābhyām nirviśeṣaṇābhyaḥ
Ablativenirviśeṣaṇāyāḥ nirviśeṣaṇābhyām nirviśeṣaṇābhyaḥ
Genitivenirviśeṣaṇāyāḥ nirviśeṣaṇayoḥ nirviśeṣaṇānām
Locativenirviśeṣaṇāyām nirviśeṣaṇayoḥ nirviśeṣaṇāsu

Adverb -nirviśeṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria