Declension table of nirviśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativenirviśeṣaṇam nirviśeṣaṇe nirviśeṣaṇāni
Vocativenirviśeṣaṇa nirviśeṣaṇe nirviśeṣaṇāni
Accusativenirviśeṣaṇam nirviśeṣaṇe nirviśeṣaṇāni
Instrumentalnirviśeṣaṇena nirviśeṣaṇābhyām nirviśeṣaṇaiḥ
Dativenirviśeṣaṇāya nirviśeṣaṇābhyām nirviśeṣaṇebhyaḥ
Ablativenirviśeṣaṇāt nirviśeṣaṇābhyām nirviśeṣaṇebhyaḥ
Genitivenirviśeṣaṇasya nirviśeṣaṇayoḥ nirviśeṣaṇānām
Locativenirviśeṣaṇe nirviśeṣaṇayoḥ nirviśeṣaṇeṣu

Compound nirviśeṣaṇa -

Adverb -nirviśeṣaṇam -nirviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria