Declension table of nirviśeṣaṇa

Deva

MasculineSingularDualPlural
Nominativenirviśeṣaṇaḥ nirviśeṣaṇau nirviśeṣaṇāḥ
Vocativenirviśeṣaṇa nirviśeṣaṇau nirviśeṣaṇāḥ
Accusativenirviśeṣaṇam nirviśeṣaṇau nirviśeṣaṇān
Instrumentalnirviśeṣaṇena nirviśeṣaṇābhyām nirviśeṣaṇaiḥ nirviśeṣaṇebhiḥ
Dativenirviśeṣaṇāya nirviśeṣaṇābhyām nirviśeṣaṇebhyaḥ
Ablativenirviśeṣaṇāt nirviśeṣaṇābhyām nirviśeṣaṇebhyaḥ
Genitivenirviśeṣaṇasya nirviśeṣaṇayoḥ nirviśeṣaṇānām
Locativenirviśeṣaṇe nirviśeṣaṇayoḥ nirviśeṣaṇeṣu

Compound nirviśeṣaṇa -

Adverb -nirviśeṣaṇam -nirviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria