Declension table of nirviśeṣa

Deva

NeuterSingularDualPlural
Nominativenirviśeṣam nirviśeṣe nirviśeṣāṇi
Vocativenirviśeṣa nirviśeṣe nirviśeṣāṇi
Accusativenirviśeṣam nirviśeṣe nirviśeṣāṇi
Instrumentalnirviśeṣeṇa nirviśeṣābhyām nirviśeṣaiḥ
Dativenirviśeṣāya nirviśeṣābhyām nirviśeṣebhyaḥ
Ablativenirviśeṣāt nirviśeṣābhyām nirviśeṣebhyaḥ
Genitivenirviśeṣasya nirviśeṣayoḥ nirviśeṣāṇām
Locativenirviśeṣe nirviśeṣayoḥ nirviśeṣeṣu

Compound nirviśeṣa -

Adverb -nirviśeṣam -nirviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria