Declension table of nirviśeṣa

Deva

MasculineSingularDualPlural
Nominativenirviśeṣaḥ nirviśeṣau nirviśeṣāḥ
Vocativenirviśeṣa nirviśeṣau nirviśeṣāḥ
Accusativenirviśeṣam nirviśeṣau nirviśeṣān
Instrumentalnirviśeṣeṇa nirviśeṣābhyām nirviśeṣaiḥ nirviśeṣebhiḥ
Dativenirviśeṣāya nirviśeṣābhyām nirviśeṣebhyaḥ
Ablativenirviśeṣāt nirviśeṣābhyām nirviśeṣebhyaḥ
Genitivenirviśeṣasya nirviśeṣayoḥ nirviśeṣāṇām
Locativenirviśeṣe nirviśeṣayoḥ nirviśeṣeṣu

Compound nirviśeṣa -

Adverb -nirviśeṣam -nirviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria