Declension table of ?nirviśaṅkita

Deva

MasculineSingularDualPlural
Nominativenirviśaṅkitaḥ nirviśaṅkitau nirviśaṅkitāḥ
Vocativenirviśaṅkita nirviśaṅkitau nirviśaṅkitāḥ
Accusativenirviśaṅkitam nirviśaṅkitau nirviśaṅkitān
Instrumentalnirviśaṅkitena nirviśaṅkitābhyām nirviśaṅkitaiḥ nirviśaṅkitebhiḥ
Dativenirviśaṅkitāya nirviśaṅkitābhyām nirviśaṅkitebhyaḥ
Ablativenirviśaṅkitāt nirviśaṅkitābhyām nirviśaṅkitebhyaḥ
Genitivenirviśaṅkitasya nirviśaṅkitayoḥ nirviśaṅkitānām
Locativenirviśaṅkite nirviśaṅkitayoḥ nirviśaṅkiteṣu

Compound nirviśaṅkita -

Adverb -nirviśaṅkitam -nirviśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria