Declension table of ?nirviśaṅka

Deva

MasculineSingularDualPlural
Nominativenirviśaṅkaḥ nirviśaṅkau nirviśaṅkāḥ
Vocativenirviśaṅka nirviśaṅkau nirviśaṅkāḥ
Accusativenirviśaṅkam nirviśaṅkau nirviśaṅkān
Instrumentalnirviśaṅkena nirviśaṅkābhyām nirviśaṅkaiḥ nirviśaṅkebhiḥ
Dativenirviśaṅkāya nirviśaṅkābhyām nirviśaṅkebhyaḥ
Ablativenirviśaṅkāt nirviśaṅkābhyām nirviśaṅkebhyaḥ
Genitivenirviśaṅkasya nirviśaṅkayoḥ nirviśaṅkānām
Locativenirviśaṅke nirviśaṅkayoḥ nirviśaṅkeṣu

Compound nirviśaṅka -

Adverb -nirviśaṅkam -nirviśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria