Declension table of ?nirvivikṣu

Deva

MasculineSingularDualPlural
Nominativenirvivikṣuḥ nirvivikṣū nirvivikṣavaḥ
Vocativenirvivikṣo nirvivikṣū nirvivikṣavaḥ
Accusativenirvivikṣum nirvivikṣū nirvivikṣūn
Instrumentalnirvivikṣuṇā nirvivikṣubhyām nirvivikṣubhiḥ
Dativenirvivikṣave nirvivikṣubhyām nirvivikṣubhyaḥ
Ablativenirvivikṣoḥ nirvivikṣubhyām nirvivikṣubhyaḥ
Genitivenirvivikṣoḥ nirvivikṣvoḥ nirvivikṣūṇām
Locativenirvivikṣau nirvivikṣvoḥ nirvivikṣuṣu

Compound nirvivikṣu -

Adverb -nirvivikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria