Declension table of ?nirvivikṣat

Deva

NeuterSingularDualPlural
Nominativenirvivikṣat nirvivikṣantī nirvivikṣatī nirvivikṣanti
Vocativenirvivikṣat nirvivikṣantī nirvivikṣatī nirvivikṣanti
Accusativenirvivikṣat nirvivikṣantī nirvivikṣatī nirvivikṣanti
Instrumentalnirvivikṣatā nirvivikṣadbhyām nirvivikṣadbhiḥ
Dativenirvivikṣate nirvivikṣadbhyām nirvivikṣadbhyaḥ
Ablativenirvivikṣataḥ nirvivikṣadbhyām nirvivikṣadbhyaḥ
Genitivenirvivikṣataḥ nirvivikṣatoḥ nirvivikṣatām
Locativenirvivikṣati nirvivikṣatoḥ nirvivikṣatsu

Adverb -nirvivikṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria