Declension table of ?nirvivikṣat

Deva

MasculineSingularDualPlural
Nominativenirvivikṣan nirvivikṣantau nirvivikṣantaḥ
Vocativenirvivikṣan nirvivikṣantau nirvivikṣantaḥ
Accusativenirvivikṣantam nirvivikṣantau nirvivikṣataḥ
Instrumentalnirvivikṣatā nirvivikṣadbhyām nirvivikṣadbhiḥ
Dativenirvivikṣate nirvivikṣadbhyām nirvivikṣadbhyaḥ
Ablativenirvivikṣataḥ nirvivikṣadbhyām nirvivikṣadbhyaḥ
Genitivenirvivikṣataḥ nirvivikṣatoḥ nirvivikṣatām
Locativenirvivikṣati nirvivikṣatoḥ nirvivikṣatsu

Compound nirvivikṣat -

Adverb -nirvivikṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria