Declension table of ?nirvivekatva

Deva

NeuterSingularDualPlural
Nominativenirvivekatvam nirvivekatve nirvivekatvāni
Vocativenirvivekatva nirvivekatve nirvivekatvāni
Accusativenirvivekatvam nirvivekatve nirvivekatvāni
Instrumentalnirvivekatvena nirvivekatvābhyām nirvivekatvaiḥ
Dativenirvivekatvāya nirvivekatvābhyām nirvivekatvebhyaḥ
Ablativenirvivekatvāt nirvivekatvābhyām nirvivekatvebhyaḥ
Genitivenirvivekatvasya nirvivekatvayoḥ nirvivekatvānām
Locativenirvivekatve nirvivekatvayoḥ nirvivekatveṣu

Compound nirvivekatva -

Adverb -nirvivekatvam -nirvivekatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria