Declension table of ?nirvivekatā

Deva

FeminineSingularDualPlural
Nominativenirvivekatā nirvivekate nirvivekatāḥ
Vocativenirvivekate nirvivekate nirvivekatāḥ
Accusativenirvivekatām nirvivekate nirvivekatāḥ
Instrumentalnirvivekatayā nirvivekatābhyām nirvivekatābhiḥ
Dativenirvivekatāyai nirvivekatābhyām nirvivekatābhyaḥ
Ablativenirvivekatāyāḥ nirvivekatābhyām nirvivekatābhyaḥ
Genitivenirvivekatāyāḥ nirvivekatayoḥ nirvivekatānām
Locativenirvivekatāyām nirvivekatayoḥ nirvivekatāsu

Adverb -nirvivekatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria