Declension table of ?nirvivaratā

Deva

FeminineSingularDualPlural
Nominativenirvivaratā nirvivarate nirvivaratāḥ
Vocativenirvivarate nirvivarate nirvivaratāḥ
Accusativenirvivaratām nirvivarate nirvivaratāḥ
Instrumentalnirvivaratayā nirvivaratābhyām nirvivaratābhiḥ
Dativenirvivaratāyai nirvivaratābhyām nirvivaratābhyaḥ
Ablativenirvivaratāyāḥ nirvivaratābhyām nirvivaratābhyaḥ
Genitivenirvivaratāyāḥ nirvivaratayoḥ nirvivaratānām
Locativenirvivaratāyām nirvivaratayoḥ nirvivaratāsu

Adverb -nirvivaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria